सुबन्तावली ?वाक्षसद्

Roma

पुमान्एकद्विबहु
प्रथमावाक्षसत् वाक्षसदौ वाक्षसदः
सम्बोधनम्वाक्षसत् वाक्षसदौ वाक्षसदः
द्वितीयावाक्षसदम् वाक्षसदौ वाक्षसदः
तृतीयावाक्षसदा वाक्षसद्भ्याम् वाक्षसद्भिः
चतुर्थीवाक्षसदे वाक्षसद्भ्याम् वाक्षसद्भ्यः
पञ्चमीवाक्षसदः वाक्षसद्भ्याम् वाक्षसद्भ्यः
षष्ठीवाक्षसदः वाक्षसदोः वाक्षसदाम्
सप्तमीवाक्षसदि वाक्षसदोः वाक्षसत्सु

समास वाक्षसत्

अव्यय ॰वाक्षसत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria