Declension table of ?vājya

Deva

MasculineSingularDualPlural
Nominativevājyaḥ vājyau vājyāḥ
Vocativevājya vājyau vājyāḥ
Accusativevājyam vājyau vājyān
Instrumentalvājyena vājyābhyām vājyaiḥ vājyebhiḥ
Dativevājyāya vājyābhyām vājyebhyaḥ
Ablativevājyāt vājyābhyām vājyebhyaḥ
Genitivevājyasya vājyayoḥ vājyānām
Locativevājye vājyayoḥ vājyeṣu

Compound vājya -

Adverb -vājyam -vājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria