Declension table of ?vājiśālā

Deva

FeminineSingularDualPlural
Nominativevājiśālā vājiśāle vājiśālāḥ
Vocativevājiśāle vājiśāle vājiśālāḥ
Accusativevājiśālām vājiśāle vājiśālāḥ
Instrumentalvājiśālayā vājiśālābhyām vājiśālābhiḥ
Dativevājiśālāyai vājiśālābhyām vājiśālābhyaḥ
Ablativevājiśālāyāḥ vājiśālābhyām vājiśālābhyaḥ
Genitivevājiśālāyāḥ vājiśālayoḥ vājiśālānām
Locativevājiśālāyām vājiśālayoḥ vājiśālāsu

Adverb -vājiśālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria