Declension table of ?vājiyojaka

Deva

MasculineSingularDualPlural
Nominativevājiyojakaḥ vājiyojakau vājiyojakāḥ
Vocativevājiyojaka vājiyojakau vājiyojakāḥ
Accusativevājiyojakam vājiyojakau vājiyojakān
Instrumentalvājiyojakena vājiyojakābhyām vājiyojakaiḥ vājiyojakebhiḥ
Dativevājiyojakāya vājiyojakābhyām vājiyojakebhyaḥ
Ablativevājiyojakāt vājiyojakābhyām vājiyojakebhyaḥ
Genitivevājiyojakasya vājiyojakayoḥ vājiyojakānām
Locativevājiyojake vājiyojakayoḥ vājiyojakeṣu

Compound vājiyojaka -

Adverb -vājiyojakam -vājiyojakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria