Declension table of ?vājivega

Deva

MasculineSingularDualPlural
Nominativevājivegaḥ vājivegau vājivegāḥ
Vocativevājivega vājivegau vājivegāḥ
Accusativevājivegam vājivegau vājivegān
Instrumentalvājivegena vājivegābhyām vājivegaiḥ vājivegebhiḥ
Dativevājivegāya vājivegābhyām vājivegebhyaḥ
Ablativevājivegāt vājivegābhyām vājivegebhyaḥ
Genitivevājivegasya vājivegayoḥ vājivegānām
Locativevājivege vājivegayoḥ vājivegeṣu

Compound vājivega -

Adverb -vājivegam -vājivegāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria