Declension table of ?vājivāraṇaśālā

Deva

FeminineSingularDualPlural
Nominativevājivāraṇaśālā vājivāraṇaśāle vājivāraṇaśālāḥ
Vocativevājivāraṇaśāle vājivāraṇaśāle vājivāraṇaśālāḥ
Accusativevājivāraṇaśālām vājivāraṇaśāle vājivāraṇaśālāḥ
Instrumentalvājivāraṇaśālayā vājivāraṇaśālābhyām vājivāraṇaśālābhiḥ
Dativevājivāraṇaśālāyai vājivāraṇaśālābhyām vājivāraṇaśālābhyaḥ
Ablativevājivāraṇaśālāyāḥ vājivāraṇaśālābhyām vājivāraṇaśālābhyaḥ
Genitivevājivāraṇaśālāyāḥ vājivāraṇaśālayoḥ vājivāraṇaśālānām
Locativevājivāraṇaśālāyām vājivāraṇaśālayoḥ vājivāraṇaśālāsu

Adverb -vājivāraṇaśālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria