Declension table of vājivāraṇaśālāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vājivāraṇaśālā | vājivāraṇaśāle | vājivāraṇaśālāḥ |
Vocative | vājivāraṇaśāle | vājivāraṇaśāle | vājivāraṇaśālāḥ |
Accusative | vājivāraṇaśālām | vājivāraṇaśāle | vājivāraṇaśālāḥ |
Instrumental | vājivāraṇaśālayā | vājivāraṇaśālābhyām | vājivāraṇaśālābhiḥ |
Dative | vājivāraṇaśālāyai | vājivāraṇaśālābhyām | vājivāraṇaśālābhyaḥ |
Ablative | vājivāraṇaśālāyāḥ | vājivāraṇaśālābhyām | vājivāraṇaśālābhyaḥ |
Genitive | vājivāraṇaśālāyāḥ | vājivāraṇaśālayoḥ | vājivāraṇaśālānām |
Locative | vājivāraṇaśālāyām | vājivāraṇaśālayoḥ | vājivāraṇaśālāsu |