Declension table of ?vājitva

Deva

NeuterSingularDualPlural
Nominativevājitvam vājitve vājitvāni
Vocativevājitva vājitve vājitvāni
Accusativevājitvam vājitve vājitvāni
Instrumentalvājitvena vājitvābhyām vājitvaiḥ
Dativevājitvāya vājitvābhyām vājitvebhyaḥ
Ablativevājitvāt vājitvābhyām vājitvebhyaḥ
Genitivevājitvasya vājitvayoḥ vājitvānām
Locativevājitve vājitvayoḥ vājitveṣu

Compound vājitva -

Adverb -vājitvam -vājitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria