Declension table of ?vājitā

Deva

FeminineSingularDualPlural
Nominativevājitā vājite vājitāḥ
Vocativevājite vājite vājitāḥ
Accusativevājitām vājite vājitāḥ
Instrumentalvājitayā vājitābhyām vājitābhiḥ
Dativevājitāyai vājitābhyām vājitābhyaḥ
Ablativevājitāyāḥ vājitābhyām vājitābhyaḥ
Genitivevājitāyāḥ vājitayoḥ vājitānām
Locativevājitāyām vājitayoḥ vājitāsu

Adverb -vājitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria