Declension table of ?vājinīvasu_ā

Deva

FeminineSingularDualPlural
Nominativevājinīvasu_ā vājinīvasu_e vājinīvasu_āḥ
Vocativevājinīvasu_e vājinīvasu_e vājinīvasu_āḥ
Accusativevājinīvasu_ām vājinīvasu_e vājinīvasu_āḥ
Instrumentalvājinīvasu_ayā vājinīvasu_ābhyām vājinīvasu_ābhiḥ
Dativevājinīvasu_āyai vājinīvasu_ābhyām vājinīvasu_ābhyaḥ
Ablativevājinīvasu_āyāḥ vājinīvasu_ābhyām vājinīvasu_ābhyaḥ
Genitivevājinīvasu_āyāḥ vājinīvasu_ayoḥ vājinīvasu_ānām
Locativevājinīvasu_āyām vājinīvasu_ayoḥ vājinīvasu_āsu

Adverb -vājinīvasu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria