Declension table of ?vājinīvasu

Deva

NeuterSingularDualPlural
Nominativevājinīvasu vājinīvasunī vājinīvasūni
Vocativevājinīvasu vājinīvasunī vājinīvasūni
Accusativevājinīvasu vājinīvasunī vājinīvasūni
Instrumentalvājinīvasunā vājinīvasubhyām vājinīvasubhiḥ
Dativevājinīvasune vājinīvasubhyām vājinīvasubhyaḥ
Ablativevājinīvasunaḥ vājinīvasubhyām vājinīvasubhyaḥ
Genitivevājinīvasunaḥ vājinīvasunoḥ vājinīvasūnām
Locativevājinīvasuni vājinīvasunoḥ vājinīvasuṣu

Compound vājinīvasu -

Adverb -vājinīvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria