Declension table of ?vājinīrājanavidhi

Deva

MasculineSingularDualPlural
Nominativevājinīrājanavidhiḥ vājinīrājanavidhī vājinīrājanavidhayaḥ
Vocativevājinīrājanavidhe vājinīrājanavidhī vājinīrājanavidhayaḥ
Accusativevājinīrājanavidhim vājinīrājanavidhī vājinīrājanavidhīn
Instrumentalvājinīrājanavidhinā vājinīrājanavidhibhyām vājinīrājanavidhibhiḥ
Dativevājinīrājanavidhaye vājinīrājanavidhibhyām vājinīrājanavidhibhyaḥ
Ablativevājinīrājanavidheḥ vājinīrājanavidhibhyām vājinīrājanavidhibhyaḥ
Genitivevājinīrājanavidheḥ vājinīrājanavidhyoḥ vājinīrājanavidhīnām
Locativevājinīrājanavidhau vājinīrājanavidhyoḥ vājinīrājanavidhiṣu

Compound vājinīrājanavidhi -

Adverb -vājinīrājanavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria