Declension table of vājin

Deva

MasculineSingularDualPlural
Nominativevājī vājinau vājinaḥ
Vocativevājin vājinau vājinaḥ
Accusativevājinam vājinau vājinaḥ
Instrumentalvājinā vājibhyām vājibhiḥ
Dativevājine vājibhyām vājibhyaḥ
Ablativevājinaḥ vājibhyām vājibhyaḥ
Genitivevājinaḥ vājinoḥ vājinām
Locativevājini vājinoḥ vājiṣu

Compound vāji -

Adverb -vāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria