Declension table of ?vājimedha

Deva

MasculineSingularDualPlural
Nominativevājimedhaḥ vājimedhau vājimedhāḥ
Vocativevājimedha vājimedhau vājimedhāḥ
Accusativevājimedham vājimedhau vājimedhān
Instrumentalvājimedhena vājimedhābhyām vājimedhaiḥ vājimedhebhiḥ
Dativevājimedhāya vājimedhābhyām vājimedhebhyaḥ
Ablativevājimedhāt vājimedhābhyām vājimedhebhyaḥ
Genitivevājimedhasya vājimedhayoḥ vājimedhānām
Locativevājimedhe vājimedhayoḥ vājimedheṣu

Compound vājimedha -

Adverb -vājimedham -vājimedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria