Declension table of ?vājimeṣa

Deva

MasculineSingularDualPlural
Nominativevājimeṣaḥ vājimeṣau vājimeṣāḥ
Vocativevājimeṣa vājimeṣau vājimeṣāḥ
Accusativevājimeṣam vājimeṣau vājimeṣān
Instrumentalvājimeṣeṇa vājimeṣābhyām vājimeṣaiḥ vājimeṣebhiḥ
Dativevājimeṣāya vājimeṣābhyām vājimeṣebhyaḥ
Ablativevājimeṣāt vājimeṣābhyām vājimeṣebhyaḥ
Genitivevājimeṣasya vājimeṣayoḥ vājimeṣāṇām
Locativevājimeṣe vājimeṣayoḥ vājimeṣeṣu

Compound vājimeṣa -

Adverb -vājimeṣam -vājimeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria