Declension table of ?vājīkarā

Deva

FeminineSingularDualPlural
Nominativevājīkarā vājīkare vājīkarāḥ
Vocativevājīkare vājīkare vājīkarāḥ
Accusativevājīkarām vājīkare vājīkarāḥ
Instrumentalvājīkarayā vājīkarābhyām vājīkarābhiḥ
Dativevājīkarāyai vājīkarābhyām vājīkarābhyaḥ
Ablativevājīkarāyāḥ vājīkarābhyām vājīkarābhyaḥ
Genitivevājīkarāyāḥ vājīkarayoḥ vājīkarāṇām
Locativevājīkarāyām vājīkarayoḥ vājīkarāsu

Adverb -vājīkaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria