Declension table of vājīkaraṇa

Deva

NeuterSingularDualPlural
Nominativevājīkaraṇam vājīkaraṇe vājīkaraṇāni
Vocativevājīkaraṇa vājīkaraṇe vājīkaraṇāni
Accusativevājīkaraṇam vājīkaraṇe vājīkaraṇāni
Instrumentalvājīkaraṇena vājīkaraṇābhyām vājīkaraṇaiḥ
Dativevājīkaraṇāya vājīkaraṇābhyām vājīkaraṇebhyaḥ
Ablativevājīkaraṇāt vājīkaraṇābhyām vājīkaraṇebhyaḥ
Genitivevājīkaraṇasya vājīkaraṇayoḥ vājīkaraṇānām
Locativevājīkaraṇe vājīkaraṇayoḥ vājīkaraṇeṣu

Compound vājīkaraṇa -

Adverb -vājīkaraṇam -vājīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria