Declension table of ?vājigandhā

Deva

FeminineSingularDualPlural
Nominativevājigandhā vājigandhe vājigandhāḥ
Vocativevājigandhe vājigandhe vājigandhāḥ
Accusativevājigandhām vājigandhe vājigandhāḥ
Instrumentalvājigandhayā vājigandhābhyām vājigandhābhiḥ
Dativevājigandhāyai vājigandhābhyām vājigandhābhyaḥ
Ablativevājigandhāyāḥ vājigandhābhyām vājigandhābhyaḥ
Genitivevājigandhāyāḥ vājigandhayoḥ vājigandhānām
Locativevājigandhāyām vājigandhayoḥ vājigandhāsu

Adverb -vājigandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria