Declension table of vājaśravasa

Deva

MasculineSingularDualPlural
Nominativevājaśravasaḥ vājaśravasau vājaśravasāḥ
Vocativevājaśravasa vājaśravasau vājaśravasāḥ
Accusativevājaśravasam vājaśravasau vājaśravasān
Instrumentalvājaśravasena vājaśravasābhyām vājaśravasaiḥ vājaśravasebhiḥ
Dativevājaśravasāya vājaśravasābhyām vājaśravasebhyaḥ
Ablativevājaśravasāt vājaśravasābhyām vājaśravasebhyaḥ
Genitivevājaśravasasya vājaśravasayoḥ vājaśravasānām
Locativevājaśravase vājaśravasayoḥ vājaśravaseṣu

Compound vājaśravasa -

Adverb -vājaśravasam -vājaśravasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria