Declension table of vājayu

Deva

MasculineSingularDualPlural
Nominativevājayuḥ vājayū vājayavaḥ
Vocativevājayo vājayū vājayavaḥ
Accusativevājayum vājayū vājayūn
Instrumentalvājayunā vājayubhyām vājayubhiḥ
Dativevājayave vājayubhyām vājayubhyaḥ
Ablativevājayoḥ vājayubhyām vājayubhyaḥ
Genitivevājayoḥ vājayvoḥ vājayūnām
Locativevājayau vājayvoḥ vājayuṣu

Compound vājayu -

Adverb -vājayu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria