Declension table of ?vājavatī

Deva

FeminineSingularDualPlural
Nominativevājavatī vājavatyau vājavatyaḥ
Vocativevājavati vājavatyau vājavatyaḥ
Accusativevājavatīm vājavatyau vājavatīḥ
Instrumentalvājavatyā vājavatībhyām vājavatībhiḥ
Dativevājavatyai vājavatībhyām vājavatībhyaḥ
Ablativevājavatyāḥ vājavatībhyām vājavatībhyaḥ
Genitivevājavatyāḥ vājavatyoḥ vājavatīnām
Locativevājavatyām vājavatyoḥ vājavatīṣu

Compound vājavati - vājavatī -

Adverb -vājavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria