Declension table of vājavat

Deva

MasculineSingularDualPlural
Nominativevājavān vājavantau vājavantaḥ
Vocativevājavan vājavantau vājavantaḥ
Accusativevājavantam vājavantau vājavataḥ
Instrumentalvājavatā vājavadbhyām vājavadbhiḥ
Dativevājavate vājavadbhyām vājavadbhyaḥ
Ablativevājavataḥ vājavadbhyām vājavadbhyaḥ
Genitivevājavataḥ vājavatoḥ vājavatām
Locativevājavati vājavatoḥ vājavatsu

Compound vājavat -

Adverb -vājavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria