Declension table of ?vājasani

Deva

MasculineSingularDualPlural
Nominativevājasaniḥ vājasanī vājasanayaḥ
Vocativevājasane vājasanī vājasanayaḥ
Accusativevājasanim vājasanī vājasanīn
Instrumentalvājasaninā vājasanibhyām vājasanibhiḥ
Dativevājasanaye vājasanibhyām vājasanibhyaḥ
Ablativevājasaneḥ vājasanibhyām vājasanibhyaḥ
Genitivevājasaneḥ vājasanyoḥ vājasanīnām
Locativevājasanau vājasanyoḥ vājasaniṣu

Compound vājasani -

Adverb -vājasani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria