Declension table of ?vājasaneyisaṃhitopaniṣad

Deva

FeminineSingularDualPlural
Nominativevājasaneyisaṃhitopaniṣat vājasaneyisaṃhitopaniṣadau vājasaneyisaṃhitopaniṣadaḥ
Vocativevājasaneyisaṃhitopaniṣat vājasaneyisaṃhitopaniṣadau vājasaneyisaṃhitopaniṣadaḥ
Accusativevājasaneyisaṃhitopaniṣadam vājasaneyisaṃhitopaniṣadau vājasaneyisaṃhitopaniṣadaḥ
Instrumentalvājasaneyisaṃhitopaniṣadā vājasaneyisaṃhitopaniṣadbhyām vājasaneyisaṃhitopaniṣadbhiḥ
Dativevājasaneyisaṃhitopaniṣade vājasaneyisaṃhitopaniṣadbhyām vājasaneyisaṃhitopaniṣadbhyaḥ
Ablativevājasaneyisaṃhitopaniṣadaḥ vājasaneyisaṃhitopaniṣadbhyām vājasaneyisaṃhitopaniṣadbhyaḥ
Genitivevājasaneyisaṃhitopaniṣadaḥ vājasaneyisaṃhitopaniṣadoḥ vājasaneyisaṃhitopaniṣadām
Locativevājasaneyisaṃhitopaniṣadi vājasaneyisaṃhitopaniṣadoḥ vājasaneyisaṃhitopaniṣatsu

Compound vājasaneyisaṃhitopaniṣat -

Adverb -vājasaneyisaṃhitopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria