Declension table of ?vājasaneyaśākhā

Deva

FeminineSingularDualPlural
Nominativevājasaneyaśākhā vājasaneyaśākhe vājasaneyaśākhāḥ
Vocativevājasaneyaśākhe vājasaneyaśākhe vājasaneyaśākhāḥ
Accusativevājasaneyaśākhām vājasaneyaśākhe vājasaneyaśākhāḥ
Instrumentalvājasaneyaśākhayā vājasaneyaśākhābhyām vājasaneyaśākhābhiḥ
Dativevājasaneyaśākhāyai vājasaneyaśākhābhyām vājasaneyaśākhābhyaḥ
Ablativevājasaneyaśākhāyāḥ vājasaneyaśākhābhyām vājasaneyaśākhābhyaḥ
Genitivevājasaneyaśākhāyāḥ vājasaneyaśākhayoḥ vājasaneyaśākhānām
Locativevājasaneyaśākhāyām vājasaneyaśākhayoḥ vājasaneyaśākhāsu

Adverb -vājasaneyaśākham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria