Declension table of vājasaneyasaṃhitā

Deva

FeminineSingularDualPlural
Nominativevājasaneyasaṃhitā vājasaneyasaṃhite vājasaneyasaṃhitāḥ
Vocativevājasaneyasaṃhite vājasaneyasaṃhite vājasaneyasaṃhitāḥ
Accusativevājasaneyasaṃhitām vājasaneyasaṃhite vājasaneyasaṃhitāḥ
Instrumentalvājasaneyasaṃhitayā vājasaneyasaṃhitābhyām vājasaneyasaṃhitābhiḥ
Dativevājasaneyasaṃhitāyai vājasaneyasaṃhitābhyām vājasaneyasaṃhitābhyaḥ
Ablativevājasaneyasaṃhitāyāḥ vājasaneyasaṃhitābhyām vājasaneyasaṃhitābhyaḥ
Genitivevājasaneyasaṃhitāyāḥ vājasaneyasaṃhitayoḥ vājasaneyasaṃhitānām
Locativevājasaneyasaṃhitāyām vājasaneyasaṃhitayoḥ vājasaneyasaṃhitāsu

Adverb -vājasaneyasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria