Declension table of ?vājasāti

Deva

FeminineSingularDualPlural
Nominativevājasātiḥ vājasātī vājasātayaḥ
Vocativevājasāte vājasātī vājasātayaḥ
Accusativevājasātim vājasātī vājasātīḥ
Instrumentalvājasātyā vājasātibhyām vājasātibhiḥ
Dativevājasātyai vājasātaye vājasātibhyām vājasātibhyaḥ
Ablativevājasātyāḥ vājasāteḥ vājasātibhyām vājasātibhyaḥ
Genitivevājasātyāḥ vājasāteḥ vājasātyoḥ vājasātīnām
Locativevājasātyām vājasātau vājasātyoḥ vājasātiṣu

Compound vājasāti -

Adverb -vājasāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria