Declension table of ?vājaprasutā

Deva

FeminineSingularDualPlural
Nominativevājaprasutā vājaprasute vājaprasutāḥ
Vocativevājaprasute vājaprasute vājaprasutāḥ
Accusativevājaprasutām vājaprasute vājaprasutāḥ
Instrumentalvājaprasutayā vājaprasutābhyām vājaprasutābhiḥ
Dativevājaprasutāyai vājaprasutābhyām vājaprasutābhyaḥ
Ablativevājaprasutāyāḥ vājaprasutābhyām vājaprasutābhyaḥ
Genitivevājaprasutāyāḥ vājaprasutayoḥ vājaprasutānām
Locativevājaprasutāyām vājaprasutayoḥ vājaprasutāsu

Adverb -vājaprasutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria