सुबन्तावली वाजप्रसुतRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | वाजप्रसुतः | वाजप्रसुतौ | वाजप्रसुताः |
सम्बोधनम् | वाजप्रसुत | वाजप्रसुतौ | वाजप्रसुताः |
द्वितीया | वाजप्रसुतम् | वाजप्रसुतौ | वाजप्रसुतान् |
तृतीया | वाजप्रसुतेन | वाजप्रसुताभ्याम् | वाजप्रसुतैः |
चतुर्थी | वाजप्रसुताय | वाजप्रसुताभ्याम् | वाजप्रसुतेभ्यः |
पञ्चमी | वाजप्रसुतात् | वाजप्रसुताभ्याम् | वाजप्रसुतेभ्यः |
षष्ठी | वाजप्रसुतस्य | वाजप्रसुतयोः | वाजप्रसुतानाम् |
सप्तमी | वाजप्रसुते | वाजप्रसुतयोः | वाजप्रसुतेषु |