Declension table of ?vājaprasavīyahoma

Deva

MasculineSingularDualPlural
Nominativevājaprasavīyahomaḥ vājaprasavīyahomau vājaprasavīyahomāḥ
Vocativevājaprasavīyahoma vājaprasavīyahomau vājaprasavīyahomāḥ
Accusativevājaprasavīyahomam vājaprasavīyahomau vājaprasavīyahomān
Instrumentalvājaprasavīyahomena vājaprasavīyahomābhyām vājaprasavīyahomaiḥ vājaprasavīyahomebhiḥ
Dativevājaprasavīyahomāya vājaprasavīyahomābhyām vājaprasavīyahomebhyaḥ
Ablativevājaprasavīyahomāt vājaprasavīyahomābhyām vājaprasavīyahomebhyaḥ
Genitivevājaprasavīyahomasya vājaprasavīyahomayoḥ vājaprasavīyahomānām
Locativevājaprasavīyahome vājaprasavīyahomayoḥ vājaprasavīyahomeṣu

Compound vājaprasavīyahoma -

Adverb -vājaprasavīyahomam -vājaprasavīyahomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria