सुबन्तावली वाजपेयिकRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | वाजपेयिकः | वाजपेयिकौ | वाजपेयिकाः |
सम्बोधनम् | वाजपेयिक | वाजपेयिकौ | वाजपेयिकाः |
द्वितीया | वाजपेयिकम् | वाजपेयिकौ | वाजपेयिकान् |
तृतीया | वाजपेयिकेन | वाजपेयिकाभ्याम् | वाजपेयिकैः |
चतुर्थी | वाजपेयिकाय | वाजपेयिकाभ्याम् | वाजपेयिकेभ्यः |
पञ्चमी | वाजपेयिकात् | वाजपेयिकाभ्याम् | वाजपेयिकेभ्यः |
षष्ठी | वाजपेयिकस्य | वाजपेयिकयोः | वाजपेयिकानाम् |
सप्तमी | वाजपेयिके | वाजपेयिकयोः | वाजपेयिकेषु |