सुबन्तावली वाजपेयसर्वपृष्ठाप्तोर्यामौद्गात्रप्रयोगRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | वाजपेयसर्वपृष्ठाप्तोर्यामौद्गात्रप्रयोगः | वाजपेयसर्वपृष्ठाप्तोर्यामौद्गात्रप्रयोगौ | वाजपेयसर्वपृष्ठाप्तोर्यामौद्गात्रप्रयोगाः |
सम्बोधनम् | वाजपेयसर्वपृष्ठाप्तोर्यामौद्गात्रप्रयोग | वाजपेयसर्वपृष्ठाप्तोर्यामौद्गात्रप्रयोगौ | वाजपेयसर्वपृष्ठाप्तोर्यामौद्गात्रप्रयोगाः |
द्वितीया | वाजपेयसर्वपृष्ठाप्तोर्यामौद्गात्रप्रयोगम् | वाजपेयसर्वपृष्ठाप्तोर्यामौद्गात्रप्रयोगौ | वाजपेयसर्वपृष्ठाप्तोर्यामौद्गात्रप्रयोगान् |
तृतीया | वाजपेयसर्वपृष्ठाप्तोर्यामौद्गात्रप्रयोगेण | वाजपेयसर्वपृष्ठाप्तोर्यामौद्गात्रप्रयोगाभ्याम् | वाजपेयसर्वपृष्ठाप्तोर्यामौद्गात्रप्रयोगैः |
चतुर्थी | वाजपेयसर्वपृष्ठाप्तोर्यामौद्गात्रप्रयोगाय | वाजपेयसर्वपृष्ठाप्तोर्यामौद्गात्रप्रयोगाभ्याम् | वाजपेयसर्वपृष्ठाप्तोर्यामौद्गात्रप्रयोगेभ्यः |
पञ्चमी | वाजपेयसर्वपृष्ठाप्तोर्यामौद्गात्रप्रयोगात् | वाजपेयसर्वपृष्ठाप्तोर्यामौद्गात्रप्रयोगाभ्याम् | वाजपेयसर्वपृष्ठाप्तोर्यामौद्गात्रप्रयोगेभ्यः |
षष्ठी | वाजपेयसर्वपृष्ठाप्तोर्यामौद्गात्रप्रयोगस्य | वाजपेयसर्वपृष्ठाप्तोर्यामौद्गात्रप्रयोगयोः | वाजपेयसर्वपृष्ठाप्तोर्यामौद्गात्रप्रयोगाणाम् |
सप्तमी | वाजपेयसर्वपृष्ठाप्तोर्यामौद्गात्रप्रयोगे | वाजपेयसर्वपृष्ठाप्तोर्यामौद्गात्रप्रयोगयोः | वाजपेयसर्वपृष्ठाप्तोर्यामौद्गात्रप्रयोगेषु |