Declension table of ?vājapeyasāman

Deva

NeuterSingularDualPlural
Nominativevājapeyasāma vājapeyasāmnī vājapeyasāmāni
Vocativevājapeyasāman vājapeyasāma vājapeyasāmnī vājapeyasāmāni
Accusativevājapeyasāma vājapeyasāmnī vājapeyasāmāni
Instrumentalvājapeyasāmnā vājapeyasāmabhyām vājapeyasāmabhiḥ
Dativevājapeyasāmne vājapeyasāmabhyām vājapeyasāmabhyaḥ
Ablativevājapeyasāmnaḥ vājapeyasāmabhyām vājapeyasāmabhyaḥ
Genitivevājapeyasāmnaḥ vājapeyasāmnoḥ vājapeyasāmnām
Locativevājapeyasāmni vājapeyasāmani vājapeyasāmnoḥ vājapeyasāmasu

Compound vājapeyasāma -

Adverb -vājapeyasāma -vājapeyasāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria