Declension table of ?vājapeyarājasūya

Deva

NeuterSingularDualPlural
Nominativevājapeyarājasūyam vājapeyarājasūye vājapeyarājasūyāni
Vocativevājapeyarājasūya vājapeyarājasūye vājapeyarājasūyāni
Accusativevājapeyarājasūyam vājapeyarājasūye vājapeyarājasūyāni
Instrumentalvājapeyarājasūyena vājapeyarājasūyābhyām vājapeyarājasūyaiḥ
Dativevājapeyarājasūyāya vājapeyarājasūyābhyām vājapeyarājasūyebhyaḥ
Ablativevājapeyarājasūyāt vājapeyarājasūyābhyām vājapeyarājasūyebhyaḥ
Genitivevājapeyarājasūyasya vājapeyarājasūyayoḥ vājapeyarājasūyānām
Locativevājapeyarājasūye vājapeyarājasūyayoḥ vājapeyarājasūyeṣu

Compound vājapeyarājasūya -

Adverb -vājapeyarājasūyam -vājapeyarājasūyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria