सुबन्तावली ?वाजपेयार्चिकप्रयोग

Roma

पुमान्एकद्विबहु
प्रथमावाजपेयार्चिकप्रयोगः वाजपेयार्चिकप्रयोगौ वाजपेयार्चिकप्रयोगाः
सम्बोधनम्वाजपेयार्चिकप्रयोग वाजपेयार्चिकप्रयोगौ वाजपेयार्चिकप्रयोगाः
द्वितीयावाजपेयार्चिकप्रयोगम् वाजपेयार्चिकप्रयोगौ वाजपेयार्चिकप्रयोगान्
तृतीयावाजपेयार्चिकप्रयोगेण वाजपेयार्चिकप्रयोगाभ्याम् वाजपेयार्चिकप्रयोगैः वाजपेयार्चिकप्रयोगेभिः
चतुर्थीवाजपेयार्चिकप्रयोगाय वाजपेयार्चिकप्रयोगाभ्याम् वाजपेयार्चिकप्रयोगेभ्यः
पञ्चमीवाजपेयार्चिकप्रयोगात् वाजपेयार्चिकप्रयोगाभ्याम् वाजपेयार्चिकप्रयोगेभ्यः
षष्ठीवाजपेयार्चिकप्रयोगस्य वाजपेयार्चिकप्रयोगयोः वाजपेयार्चिकप्रयोगाणाम्
सप्तमीवाजपेयार्चिकप्रयोगे वाजपेयार्चिकप्रयोगयोः वाजपेयार्चिकप्रयोगेषु

समास वाजपेयार्चिकप्रयोग

अव्यय ॰वाजपेयार्चिकप्रयोगम् ॰वाजपेयार्चिकप्रयोगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria