सुबन्तावली ?वाजपत्नी

Roma

स्त्रीएकद्विबहु
प्रथमावाजपत्नी वाजपत्न्यौ वाजपत्न्यः
सम्बोधनम्वाजपत्नि वाजपत्न्यौ वाजपत्न्यः
द्वितीयावाजपत्नीम् वाजपत्न्यौ वाजपत्नीः
तृतीयावाजपत्न्या वाजपत्नीभ्याम् वाजपत्नीभिः
चतुर्थीवाजपत्न्यै वाजपत्नीभ्याम् वाजपत्नीभ्यः
पञ्चमीवाजपत्न्याः वाजपत्नीभ्याम् वाजपत्नीभ्यः
षष्ठीवाजपत्न्याः वाजपत्न्योः वाजपत्नीनाम्
सप्तमीवाजपत्न्याम् वाजपत्न्योः वाजपत्नीषु

समास वाजपत्नि वाजपत्नी

अव्यय ॰वाजपत्नि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria