Declension table of ?vājapati

Deva

MasculineSingularDualPlural
Nominativevājapatiḥ vājapatī vājapatayaḥ
Vocativevājapate vājapatī vājapatayaḥ
Accusativevājapatim vājapatī vājapatīn
Instrumentalvājapatinā vājapatibhyām vājapatibhiḥ
Dativevājapataye vājapatibhyām vājapatibhyaḥ
Ablativevājapateḥ vājapatibhyām vājapatibhyaḥ
Genitivevājapateḥ vājapatyoḥ vājapatīnām
Locativevājapatau vājapatyoḥ vājapatiṣu

Compound vājapati -

Adverb -vājapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria