Declension table of ?vājajitā

Deva

FeminineSingularDualPlural
Nominativevājajitā vājajite vājajitāḥ
Vocativevājajite vājajite vājajitāḥ
Accusativevājajitām vājajite vājajitāḥ
Instrumentalvājajitayā vājajitābhyām vājajitābhiḥ
Dativevājajitāyai vājajitābhyām vājajitābhyaḥ
Ablativevājajitāyāḥ vājajitābhyām vājajitābhyaḥ
Genitivevājajitāyāḥ vājajitayoḥ vājajitānām
Locativevājajitāyām vājajitayoḥ vājajitāsu

Adverb -vājajitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria