Declension table of ?vājajaṭhara

Deva

NeuterSingularDualPlural
Nominativevājajaṭharam vājajaṭhare vājajaṭharāṇi
Vocativevājajaṭhara vājajaṭhare vājajaṭharāṇi
Accusativevājajaṭharam vājajaṭhare vājajaṭharāṇi
Instrumentalvājajaṭhareṇa vājajaṭharābhyām vājajaṭharaiḥ
Dativevājajaṭharāya vājajaṭharābhyām vājajaṭharebhyaḥ
Ablativevājajaṭharāt vājajaṭharābhyām vājajaṭharebhyaḥ
Genitivevājajaṭharasya vājajaṭharayoḥ vājajaṭharāṇām
Locativevājajaṭhare vājajaṭharayoḥ vājajaṭhareṣu

Compound vājajaṭhara -

Adverb -vājajaṭharam -vājajaṭharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria