Declension table of ?vājadāvarī

Deva

FeminineSingularDualPlural
Nominativevājadāvarī vājadāvaryau vājadāvaryaḥ
Vocativevājadāvari vājadāvaryau vājadāvaryaḥ
Accusativevājadāvarīm vājadāvaryau vājadāvarīḥ
Instrumentalvājadāvaryā vājadāvarībhyām vājadāvarībhiḥ
Dativevājadāvaryai vājadāvarībhyām vājadāvarībhyaḥ
Ablativevājadāvaryāḥ vājadāvarībhyām vājadāvarībhyaḥ
Genitivevājadāvaryāḥ vājadāvaryoḥ vājadāvarīṇām
Locativevājadāvaryām vājadāvaryoḥ vājadāvarīṣu

Compound vājadāvari - vājadāvarī -

Adverb -vājadāvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria