Declension table of ?vājadāvanā

Deva

FeminineSingularDualPlural
Nominativevājadāvanā vājadāvane vājadāvanāḥ
Vocativevājadāvane vājadāvane vājadāvanāḥ
Accusativevājadāvanām vājadāvane vājadāvanāḥ
Instrumentalvājadāvanayā vājadāvanābhyām vājadāvanābhiḥ
Dativevājadāvanāyai vājadāvanābhyām vājadāvanābhyaḥ
Ablativevājadāvanāyāḥ vājadāvanābhyām vājadāvanābhyaḥ
Genitivevājadāvanāyāḥ vājadāvanayoḥ vājadāvanānām
Locativevājadāvanāyām vājadāvanayoḥ vājadāvanāsu

Adverb -vājadāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria