Declension table of ?vājadāvan

Deva

NeuterSingularDualPlural
Nominativevājadāva vājadāvnī vājadāvanī vājadāvāni
Vocativevājadāvan vājadāva vājadāvnī vājadāvanī vājadāvāni
Accusativevājadāva vājadāvnī vājadāvanī vājadāvāni
Instrumentalvājadāvnā vājadāvabhyām vājadāvabhiḥ
Dativevājadāvne vājadāvabhyām vājadāvabhyaḥ
Ablativevājadāvnaḥ vājadāvabhyām vājadāvabhyaḥ
Genitivevājadāvnaḥ vājadāvnoḥ vājadāvnām
Locativevājadāvni vājadāvani vājadāvnoḥ vājadāvasu

Compound vājadāva -

Adverb -vājadāva -vājadāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria