Declension table of vājadāvanDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vājadāvā | vājadāvānau | vājadāvānaḥ |
Vocative | vājadāvan | vājadāvānau | vājadāvānaḥ |
Accusative | vājadāvānam | vājadāvānau | vājadāvnaḥ |
Instrumental | vājadāvnā | vājadāvabhyām | vājadāvabhiḥ |
Dative | vājadāvne | vājadāvabhyām | vājadāvabhyaḥ |
Ablative | vājadāvnaḥ | vājadāvabhyām | vājadāvabhyaḥ |
Genitive | vājadāvnaḥ | vājadāvnoḥ | vājadāvnām |
Locative | vājadāvni vājadāvani | vājadāvnoḥ | vājadāvasu |