Declension table of vājabharmīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vājabharmīyam | vājabharmīye | vājabharmīyāṇi |
Vocative | vājabharmīya | vājabharmīye | vājabharmīyāṇi |
Accusative | vājabharmīyam | vājabharmīye | vājabharmīyāṇi |
Instrumental | vājabharmīyeṇa | vājabharmīyābhyām | vājabharmīyaiḥ |
Dative | vājabharmīyāya | vājabharmīyābhyām | vājabharmīyebhyaḥ |
Ablative | vājabharmīyāt | vājabharmīyābhyām | vājabharmīyebhyaḥ |
Genitive | vājabharmīyasya | vājabharmīyayoḥ | vājabharmīyāṇām |
Locative | vājabharmīye | vājabharmīyayoḥ | vājabharmīyeṣu |