Declension table of vājabharmanDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vājabharmā | vājabharmāṇau | vājabharmāṇaḥ |
Vocative | vājabharman | vājabharmāṇau | vājabharmāṇaḥ |
Accusative | vājabharmāṇam | vājabharmāṇau | vājabharmaṇaḥ |
Instrumental | vājabharmaṇā | vājabharmabhyām | vājabharmabhiḥ |
Dative | vājabharmaṇe | vājabharmabhyām | vājabharmabhyaḥ |
Ablative | vājabharmaṇaḥ | vājabharmabhyām | vājabharmabhyaḥ |
Genitive | vājabharmaṇaḥ | vājabharmaṇoḥ | vājabharmaṇām |
Locative | vājabharmaṇi | vājabharmaṇoḥ | vājabharmasu |