Declension table of ?vāhyamāna

Deva

MasculineSingularDualPlural
Nominativevāhyamānaḥ vāhyamānau vāhyamānāḥ
Vocativevāhyamāna vāhyamānau vāhyamānāḥ
Accusativevāhyamānam vāhyamānau vāhyamānān
Instrumentalvāhyamānena vāhyamānābhyām vāhyamānaiḥ vāhyamānebhiḥ
Dativevāhyamānāya vāhyamānābhyām vāhyamānebhyaḥ
Ablativevāhyamānāt vāhyamānābhyām vāhyamānebhyaḥ
Genitivevāhyamānasya vāhyamānayoḥ vāhyamānānām
Locativevāhyamāne vāhyamānayoḥ vāhyamāneṣu

Compound vāhyamāna -

Adverb -vāhyamānam -vāhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria