Declension table of ?vāhlikī

Deva

FeminineSingularDualPlural
Nominativevāhlikī vāhlikyau vāhlikyaḥ
Vocativevāhliki vāhlikyau vāhlikyaḥ
Accusativevāhlikīm vāhlikyau vāhlikīḥ
Instrumentalvāhlikyā vāhlikībhyām vāhlikībhiḥ
Dativevāhlikyai vāhlikībhyām vāhlikībhyaḥ
Ablativevāhlikyāḥ vāhlikībhyām vāhlikībhyaḥ
Genitivevāhlikyāḥ vāhlikyoḥ vāhlikīnām
Locativevāhlikyām vāhlikyoḥ vāhlikīṣu

Compound vāhliki - vāhlikī -

Adverb -vāhliki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria