Declension table of vāhlika

Deva

NeuterSingularDualPlural
Nominativevāhlikam vāhlike vāhlikāni
Vocativevāhlika vāhlike vāhlikāni
Accusativevāhlikam vāhlike vāhlikāni
Instrumentalvāhlikena vāhlikābhyām vāhlikaiḥ
Dativevāhlikāya vāhlikābhyām vāhlikebhyaḥ
Ablativevāhlikāt vāhlikābhyām vāhlikebhyaḥ
Genitivevāhlikasya vāhlikayoḥ vāhlikānām
Locativevāhlike vāhlikayoḥ vāhlikeṣu

Compound vāhlika -

Adverb -vāhlikam -vāhlikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria