Declension table of vāhlika

Deva

MasculineSingularDualPlural
Nominativevāhlikaḥ vāhlikau vāhlikāḥ
Vocativevāhlika vāhlikau vāhlikāḥ
Accusativevāhlikam vāhlikau vāhlikān
Instrumentalvāhlikena vāhlikābhyām vāhlikaiḥ vāhlikebhiḥ
Dativevāhlikāya vāhlikābhyām vāhlikebhyaḥ
Ablativevāhlikāt vāhlikābhyām vāhlikebhyaḥ
Genitivevāhlikasya vāhlikayoḥ vāhlikānām
Locativevāhlike vāhlikayoḥ vāhlikeṣu

Compound vāhlika -

Adverb -vāhlikam -vāhlikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria