Declension table of vāhlija

Deva

NeuterSingularDualPlural
Nominativevāhlijam vāhlije vāhlijāni
Vocativevāhlija vāhlije vāhlijāni
Accusativevāhlijam vāhlije vāhlijāni
Instrumentalvāhlijena vāhlijābhyām vāhlijaiḥ
Dativevāhlijāya vāhlijābhyām vāhlijebhyaḥ
Ablativevāhlijāt vāhlijābhyām vāhlijebhyaḥ
Genitivevāhlijasya vāhlijayoḥ vāhlijānām
Locativevāhlije vāhlijayoḥ vāhlijeṣu

Compound vāhlija -

Adverb -vāhlijam -vāhlijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria