Declension table of vāhlija

Deva

MasculineSingularDualPlural
Nominativevāhlijaḥ vāhlijau vāhlijāḥ
Vocativevāhlija vāhlijau vāhlijāḥ
Accusativevāhlijam vāhlijau vāhlijān
Instrumentalvāhlijena vāhlijābhyām vāhlijaiḥ vāhlijebhiḥ
Dativevāhlijāya vāhlijābhyām vāhlijebhyaḥ
Ablativevāhlijāt vāhlijābhyām vāhlijebhyaḥ
Genitivevāhlijasya vāhlijayoḥ vāhlijānām
Locativevāhlije vāhlijayoḥ vāhlijeṣu

Compound vāhlija -

Adverb -vāhlijam -vāhlijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria